Declension table of ?jarjhitavya

Deva

NeuterSingularDualPlural
Nominativejarjhitavyam jarjhitavye jarjhitavyāni
Vocativejarjhitavya jarjhitavye jarjhitavyāni
Accusativejarjhitavyam jarjhitavye jarjhitavyāni
Instrumentaljarjhitavyena jarjhitavyābhyām jarjhitavyaiḥ
Dativejarjhitavyāya jarjhitavyābhyām jarjhitavyebhyaḥ
Ablativejarjhitavyāt jarjhitavyābhyām jarjhitavyebhyaḥ
Genitivejarjhitavyasya jarjhitavyayoḥ jarjhitavyānām
Locativejarjhitavye jarjhitavyayoḥ jarjhitavyeṣu

Compound jarjhitavya -

Adverb -jarjhitavyam -jarjhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria