Declension table of ?jarjhitavat

Deva

MasculineSingularDualPlural
Nominativejarjhitavān jarjhitavantau jarjhitavantaḥ
Vocativejarjhitavan jarjhitavantau jarjhitavantaḥ
Accusativejarjhitavantam jarjhitavantau jarjhitavataḥ
Instrumentaljarjhitavatā jarjhitavadbhyām jarjhitavadbhiḥ
Dativejarjhitavate jarjhitavadbhyām jarjhitavadbhyaḥ
Ablativejarjhitavataḥ jarjhitavadbhyām jarjhitavadbhyaḥ
Genitivejarjhitavataḥ jarjhitavatoḥ jarjhitavatām
Locativejarjhitavati jarjhitavatoḥ jarjhitavatsu

Compound jarjhitavat -

Adverb -jarjhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria