Declension table of ?jarjhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejarjhiṣyamāṇā jarjhiṣyamāṇe jarjhiṣyamāṇāḥ
Vocativejarjhiṣyamāṇe jarjhiṣyamāṇe jarjhiṣyamāṇāḥ
Accusativejarjhiṣyamāṇām jarjhiṣyamāṇe jarjhiṣyamāṇāḥ
Instrumentaljarjhiṣyamāṇayā jarjhiṣyamāṇābhyām jarjhiṣyamāṇābhiḥ
Dativejarjhiṣyamāṇāyai jarjhiṣyamāṇābhyām jarjhiṣyamāṇābhyaḥ
Ablativejarjhiṣyamāṇāyāḥ jarjhiṣyamāṇābhyām jarjhiṣyamāṇābhyaḥ
Genitivejarjhiṣyamāṇāyāḥ jarjhiṣyamāṇayoḥ jarjhiṣyamāṇānām
Locativejarjhiṣyamāṇāyām jarjhiṣyamāṇayoḥ jarjhiṣyamāṇāsu

Adverb -jarjhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria