Declension table of ?jarjhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejarjhiṣyamāṇam jarjhiṣyamāṇe jarjhiṣyamāṇāni
Vocativejarjhiṣyamāṇa jarjhiṣyamāṇe jarjhiṣyamāṇāni
Accusativejarjhiṣyamāṇam jarjhiṣyamāṇe jarjhiṣyamāṇāni
Instrumentaljarjhiṣyamāṇena jarjhiṣyamāṇābhyām jarjhiṣyamāṇaiḥ
Dativejarjhiṣyamāṇāya jarjhiṣyamāṇābhyām jarjhiṣyamāṇebhyaḥ
Ablativejarjhiṣyamāṇāt jarjhiṣyamāṇābhyām jarjhiṣyamāṇebhyaḥ
Genitivejarjhiṣyamāṇasya jarjhiṣyamāṇayoḥ jarjhiṣyamāṇānām
Locativejarjhiṣyamāṇe jarjhiṣyamāṇayoḥ jarjhiṣyamāṇeṣu

Compound jarjhiṣyamāṇa -

Adverb -jarjhiṣyamāṇam -jarjhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria