Declension table of ?jarjhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejarjhiṣyamāṇaḥ jarjhiṣyamāṇau jarjhiṣyamāṇāḥ
Vocativejarjhiṣyamāṇa jarjhiṣyamāṇau jarjhiṣyamāṇāḥ
Accusativejarjhiṣyamāṇam jarjhiṣyamāṇau jarjhiṣyamāṇān
Instrumentaljarjhiṣyamāṇena jarjhiṣyamāṇābhyām jarjhiṣyamāṇaiḥ jarjhiṣyamāṇebhiḥ
Dativejarjhiṣyamāṇāya jarjhiṣyamāṇābhyām jarjhiṣyamāṇebhyaḥ
Ablativejarjhiṣyamāṇāt jarjhiṣyamāṇābhyām jarjhiṣyamāṇebhyaḥ
Genitivejarjhiṣyamāṇasya jarjhiṣyamāṇayoḥ jarjhiṣyamāṇānām
Locativejarjhiṣyamāṇe jarjhiṣyamāṇayoḥ jarjhiṣyamāṇeṣu

Compound jarjhiṣyamāṇa -

Adverb -jarjhiṣyamāṇam -jarjhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria