Declension table of ?jarjhamāna

Deva

MasculineSingularDualPlural
Nominativejarjhamānaḥ jarjhamānau jarjhamānāḥ
Vocativejarjhamāna jarjhamānau jarjhamānāḥ
Accusativejarjhamānam jarjhamānau jarjhamānān
Instrumentaljarjhamānena jarjhamānābhyām jarjhamānaiḥ jarjhamānebhiḥ
Dativejarjhamānāya jarjhamānābhyām jarjhamānebhyaḥ
Ablativejarjhamānāt jarjhamānābhyām jarjhamānebhyaḥ
Genitivejarjhamānasya jarjhamānayoḥ jarjhamānānām
Locativejarjhamāne jarjhamānayoḥ jarjhamāneṣu

Compound jarjhamāna -

Adverb -jarjhamānam -jarjhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria