Declension table of ?jarcitavat

Deva

MasculineSingularDualPlural
Nominativejarcitavān jarcitavantau jarcitavantaḥ
Vocativejarcitavan jarcitavantau jarcitavantaḥ
Accusativejarcitavantam jarcitavantau jarcitavataḥ
Instrumentaljarcitavatā jarcitavadbhyām jarcitavadbhiḥ
Dativejarcitavate jarcitavadbhyām jarcitavadbhyaḥ
Ablativejarcitavataḥ jarcitavadbhyām jarcitavadbhyaḥ
Genitivejarcitavataḥ jarcitavatoḥ jarcitavatām
Locativejarcitavati jarcitavatoḥ jarcitavatsu

Compound jarcitavat -

Adverb -jarcitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria