Declension table of ?jarciṣyat

Deva

MasculineSingularDualPlural
Nominativejarciṣyan jarciṣyantau jarciṣyantaḥ
Vocativejarciṣyan jarciṣyantau jarciṣyantaḥ
Accusativejarciṣyantam jarciṣyantau jarciṣyataḥ
Instrumentaljarciṣyatā jarciṣyadbhyām jarciṣyadbhiḥ
Dativejarciṣyate jarciṣyadbhyām jarciṣyadbhyaḥ
Ablativejarciṣyataḥ jarciṣyadbhyām jarciṣyadbhyaḥ
Genitivejarciṣyataḥ jarciṣyatoḥ jarciṣyatām
Locativejarciṣyati jarciṣyatoḥ jarciṣyatsu

Compound jarciṣyat -

Adverb -jarciṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria