Declension table of ?jarciṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejarciṣyamāṇaḥ jarciṣyamāṇau jarciṣyamāṇāḥ
Vocativejarciṣyamāṇa jarciṣyamāṇau jarciṣyamāṇāḥ
Accusativejarciṣyamāṇam jarciṣyamāṇau jarciṣyamāṇān
Instrumentaljarciṣyamāṇena jarciṣyamāṇābhyām jarciṣyamāṇaiḥ jarciṣyamāṇebhiḥ
Dativejarciṣyamāṇāya jarciṣyamāṇābhyām jarciṣyamāṇebhyaḥ
Ablativejarciṣyamāṇāt jarciṣyamāṇābhyām jarciṣyamāṇebhyaḥ
Genitivejarciṣyamāṇasya jarciṣyamāṇayoḥ jarciṣyamāṇānām
Locativejarciṣyamāṇe jarciṣyamāṇayoḥ jarciṣyamāṇeṣu

Compound jarciṣyamāṇa -

Adverb -jarciṣyamāṇam -jarciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria