सुबन्तावली ?जन्माष्टमीतत्त्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाजन्माष्टमीतत्त्वम् जन्माष्टमीतत्त्वे जन्माष्टमीतत्त्वानि
सम्बोधनम्जन्माष्टमीतत्त्व जन्माष्टमीतत्त्वे जन्माष्टमीतत्त्वानि
द्वितीयाजन्माष्टमीतत्त्वम् जन्माष्टमीतत्त्वे जन्माष्टमीतत्त्वानि
तृतीयाजन्माष्टमीतत्त्वेन जन्माष्टमीतत्त्वाभ्याम् जन्माष्टमीतत्त्वैः
चतुर्थीजन्माष्टमीतत्त्वाय जन्माष्टमीतत्त्वाभ्याम् जन्माष्टमीतत्त्वेभ्यः
पञ्चमीजन्माष्टमीतत्त्वात् जन्माष्टमीतत्त्वाभ्याम् जन्माष्टमीतत्त्वेभ्यः
षष्ठीजन्माष्टमीतत्त्वस्य जन्माष्टमीतत्त्वयोः जन्माष्टमीतत्त्वानाम्
सप्तमीजन्माष्टमीतत्त्वे जन्माष्टमीतत्त्वयोः जन्माष्टमीतत्त्वेषु

समास जन्माष्टमीतत्त्व

अव्यय ॰जन्माष्टमीतत्त्वम् ॰जन्माष्टमीतत्त्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria