सुबन्तावली ?जनचन्द्र

Roma

पुमान्एकद्विबहु
प्रथमाजनचन्द्रः जनचन्द्रौ जनचन्द्राः
सम्बोधनम्जनचन्द्र जनचन्द्रौ जनचन्द्राः
द्वितीयाजनचन्द्रम् जनचन्द्रौ जनचन्द्रान्
तृतीयाजनचन्द्रेण जनचन्द्राभ्याम् जनचन्द्रैः जनचन्द्रेभिः
चतुर्थीजनचन्द्राय जनचन्द्राभ्याम् जनचन्द्रेभ्यः
पञ्चमीजनचन्द्रात् जनचन्द्राभ्याम् जनचन्द्रेभ्यः
षष्ठीजनचन्द्रस्य जनचन्द्रयोः जनचन्द्राणाम्
सप्तमीजनचन्द्रे जनचन्द्रयोः जनचन्द्रेषु

समास जनचन्द्र

अव्यय ॰जनचन्द्रम् ॰जनचन्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria