Declension table of ?jaltavat

Deva

MasculineSingularDualPlural
Nominativejaltavān jaltavantau jaltavantaḥ
Vocativejaltavan jaltavantau jaltavantaḥ
Accusativejaltavantam jaltavantau jaltavataḥ
Instrumentaljaltavatā jaltavadbhyām jaltavadbhiḥ
Dativejaltavate jaltavadbhyām jaltavadbhyaḥ
Ablativejaltavataḥ jaltavadbhyām jaltavadbhyaḥ
Genitivejaltavataḥ jaltavatoḥ jaltavatām
Locativejaltavati jaltavatoḥ jaltavatsu

Compound jaltavat -

Adverb -jaltavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria