Declension table of ?jaltā

Deva

FeminineSingularDualPlural
Nominativejaltā jalte jaltāḥ
Vocativejalte jalte jaltāḥ
Accusativejaltām jalte jaltāḥ
Instrumentaljaltayā jaltābhyām jaltābhiḥ
Dativejaltāyai jaltābhyām jaltābhyaḥ
Ablativejaltāyāḥ jaltābhyām jaltābhyaḥ
Genitivejaltāyāḥ jaltayoḥ jaltānām
Locativejaltāyām jaltayoḥ jaltāsu

Adverb -jaltam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria