Declension table of ?jalta

Deva

MasculineSingularDualPlural
Nominativejaltaḥ jaltau jaltāḥ
Vocativejalta jaltau jaltāḥ
Accusativejaltam jaltau jaltān
Instrumentaljaltena jaltābhyām jaltaiḥ jaltebhiḥ
Dativejaltāya jaltābhyām jaltebhyaḥ
Ablativejaltāt jaltābhyām jaltebhyaḥ
Genitivejaltasya jaltayoḥ jaltānām
Locativejalte jaltayoḥ jalteṣu

Compound jalta -

Adverb -jaltam -jaltāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria