Declension table of ?jaliṣyat

Deva

NeuterSingularDualPlural
Nominativejaliṣyat jaliṣyantī jaliṣyatī jaliṣyanti
Vocativejaliṣyat jaliṣyantī jaliṣyatī jaliṣyanti
Accusativejaliṣyat jaliṣyantī jaliṣyatī jaliṣyanti
Instrumentaljaliṣyatā jaliṣyadbhyām jaliṣyadbhiḥ
Dativejaliṣyate jaliṣyadbhyām jaliṣyadbhyaḥ
Ablativejaliṣyataḥ jaliṣyadbhyām jaliṣyadbhyaḥ
Genitivejaliṣyataḥ jaliṣyatoḥ jaliṣyatām
Locativejaliṣyati jaliṣyatoḥ jaliṣyatsu

Adverb -jaliṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria