Declension table of ?jaliṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejaliṣyamāṇā jaliṣyamāṇe jaliṣyamāṇāḥ
Vocativejaliṣyamāṇe jaliṣyamāṇe jaliṣyamāṇāḥ
Accusativejaliṣyamāṇām jaliṣyamāṇe jaliṣyamāṇāḥ
Instrumentaljaliṣyamāṇayā jaliṣyamāṇābhyām jaliṣyamāṇābhiḥ
Dativejaliṣyamāṇāyai jaliṣyamāṇābhyām jaliṣyamāṇābhyaḥ
Ablativejaliṣyamāṇāyāḥ jaliṣyamāṇābhyām jaliṣyamāṇābhyaḥ
Genitivejaliṣyamāṇāyāḥ jaliṣyamāṇayoḥ jaliṣyamāṇānām
Locativejaliṣyamāṇāyām jaliṣyamāṇayoḥ jaliṣyamāṇāsu

Adverb -jaliṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria