Declension table of ?jaliṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejaliṣyamāṇam jaliṣyamāṇe jaliṣyamāṇāni
Vocativejaliṣyamāṇa jaliṣyamāṇe jaliṣyamāṇāni
Accusativejaliṣyamāṇam jaliṣyamāṇe jaliṣyamāṇāni
Instrumentaljaliṣyamāṇena jaliṣyamāṇābhyām jaliṣyamāṇaiḥ
Dativejaliṣyamāṇāya jaliṣyamāṇābhyām jaliṣyamāṇebhyaḥ
Ablativejaliṣyamāṇāt jaliṣyamāṇābhyām jaliṣyamāṇebhyaḥ
Genitivejaliṣyamāṇasya jaliṣyamāṇayoḥ jaliṣyamāṇānām
Locativejaliṣyamāṇe jaliṣyamāṇayoḥ jaliṣyamāṇeṣu

Compound jaliṣyamāṇa -

Adverb -jaliṣyamāṇam -jaliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria