सुबन्तावली ?जलव्यध

Roma

पुमान्एकद्विबहु
प्रथमाजलव्यधः जलव्यधौ जलव्यधाः
सम्बोधनम्जलव्यध जलव्यधौ जलव्यधाः
द्वितीयाजलव्यधम् जलव्यधौ जलव्यधान्
तृतीयाजलव्यधेन जलव्यधाभ्याम् जलव्यधैः जलव्यधेभिः
चतुर्थीजलव्यधाय जलव्यधाभ्याम् जलव्यधेभ्यः
पञ्चमीजलव्यधात् जलव्यधाभ्याम् जलव्यधेभ्यः
षष्ठीजलव्यधस्य जलव्यधयोः जलव्यधानाम्
सप्तमीजलव्यधे जलव्यधयोः जलव्यधेषु

समास जलव्यध

अव्यय ॰जलव्यधम् ॰जलव्यधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria