सुबन्तावली ?जलवत्

Roma

पुमान्एकद्विबहु
प्रथमाजलवान् जलवन्तौ जलवन्तः
सम्बोधनम्जलवन् जलवन्तौ जलवन्तः
द्वितीयाजलवन्तम् जलवन्तौ जलवतः
तृतीयाजलवता जलवद्भ्याम् जलवद्भिः
चतुर्थीजलवते जलवद्भ्याम् जलवद्भ्यः
पञ्चमीजलवतः जलवद्भ्याम् जलवद्भ्यः
षष्ठीजलवतः जलवतोः जलवताम्
सप्तमीजलवति जलवतोः जलवत्सु

समास जलवत्

अव्यय ॰जलवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria