सुबन्तावली ?जलरण्ड

Roma

पुमान्एकद्विबहु
प्रथमाजलरण्डः जलरण्डौ जलरण्डाः
सम्बोधनम्जलरण्ड जलरण्डौ जलरण्डाः
द्वितीयाजलरण्डम् जलरण्डौ जलरण्डान्
तृतीयाजलरण्डेन जलरण्डाभ्याम् जलरण्डैः जलरण्डेभिः
चतुर्थीजलरण्डाय जलरण्डाभ्याम् जलरण्डेभ्यः
पञ्चमीजलरण्डात् जलरण्डाभ्याम् जलरण्डेभ्यः
षष्ठीजलरण्डस्य जलरण्डयोः जलरण्डानाम्
सप्तमीजलरण्डे जलरण्डयोः जलरण्डेषु

समास जलरण्ड

अव्यय ॰जलरण्डम् ॰जलरण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria