सुबन्तावली ?जलपारावत

Roma

पुमान्एकद्विबहु
प्रथमाजलपारावतः जलपारावतौ जलपारावताः
सम्बोधनम्जलपारावत जलपारावतौ जलपारावताः
द्वितीयाजलपारावतम् जलपारावतौ जलपारावतान्
तृतीयाजलपारावतेन जलपारावताभ्याम् जलपारावतैः जलपारावतेभिः
चतुर्थीजलपारावताय जलपारावताभ्याम् जलपारावतेभ्यः
पञ्चमीजलपारावतात् जलपारावताभ्याम् जलपारावतेभ्यः
षष्ठीजलपारावतस्य जलपारावतयोः जलपारावतानाम्
सप्तमीजलपारावते जलपारावतयोः जलपारावतेषु

समास जलपारावत

अव्यय ॰जलपारावतम् ॰जलपारावतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria