सुबन्तावली ?जलनर

Roma

पुमान्एकद्विबहु
प्रथमाजलनरः जलनरौ जलनराः
सम्बोधनम्जलनर जलनरौ जलनराः
द्वितीयाजलनरम् जलनरौ जलनरान्
तृतीयाजलनरेण जलनराभ्याम् जलनरैः जलनरेभिः
चतुर्थीजलनराय जलनराभ्याम् जलनरेभ्यः
पञ्चमीजलनरात् जलनराभ्याम् जलनरेभ्यः
षष्ठीजलनरस्य जलनरयोः जलनराणाम्
सप्तमीजलनरे जलनरयोः जलनरेषु

समास जलनर

अव्यय ॰जलनरम् ॰जलनरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria