Declension table of ?jalamānā

Deva

FeminineSingularDualPlural
Nominativejalamānā jalamāne jalamānāḥ
Vocativejalamāne jalamāne jalamānāḥ
Accusativejalamānām jalamāne jalamānāḥ
Instrumentaljalamānayā jalamānābhyām jalamānābhiḥ
Dativejalamānāyai jalamānābhyām jalamānābhyaḥ
Ablativejalamānāyāḥ jalamānābhyām jalamānābhyaḥ
Genitivejalamānāyāḥ jalamānayoḥ jalamānānām
Locativejalamānāyām jalamānayoḥ jalamānāsu

Adverb -jalamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria