Declension table of ?jalamāna

Deva

NeuterSingularDualPlural
Nominativejalamānam jalamāne jalamānāni
Vocativejalamāna jalamāne jalamānāni
Accusativejalamānam jalamāne jalamānāni
Instrumentaljalamānena jalamānābhyām jalamānaiḥ
Dativejalamānāya jalamānābhyām jalamānebhyaḥ
Ablativejalamānāt jalamānābhyām jalamānebhyaḥ
Genitivejalamānasya jalamānayoḥ jalamānānām
Locativejalamāne jalamānayoḥ jalamāneṣu

Compound jalamāna -

Adverb -jalamānam -jalamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria