Declension table of ?jalamāna

Deva

MasculineSingularDualPlural
Nominativejalamānaḥ jalamānau jalamānāḥ
Vocativejalamāna jalamānau jalamānāḥ
Accusativejalamānam jalamānau jalamānān
Instrumentaljalamānena jalamānābhyām jalamānaiḥ jalamānebhiḥ
Dativejalamānāya jalamānābhyām jalamānebhyaḥ
Ablativejalamānāt jalamānābhyām jalamānebhyaḥ
Genitivejalamānasya jalamānayoḥ jalamānānām
Locativejalamāne jalamānayoḥ jalamāneṣu

Compound jalamāna -

Adverb -jalamānam -jalamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria