सुबन्तावली ?जलकर

Roma

पुमान्एकद्विबहु
प्रथमाजलकरः जलकरौ जलकराः
सम्बोधनम्जलकर जलकरौ जलकराः
द्वितीयाजलकरम् जलकरौ जलकरान्
तृतीयाजलकरेण जलकराभ्याम् जलकरैः जलकरेभिः
चतुर्थीजलकराय जलकराभ्याम् जलकरेभ्यः
पञ्चमीजलकरात् जलकराभ्याम् जलकरेभ्यः
षष्ठीजलकरस्य जलकरयोः जलकराणाम्
सप्तमीजलकरे जलकरयोः जलकरेषु

समास जलकर

अव्यय ॰जलकरम् ॰जलकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria