सुबन्तावली ?जलघटि

Roma

स्त्रीएकद्विबहु
प्रथमाजलघटिः जलघटी जलघटयः
सम्बोधनम्जलघटे जलघटी जलघटयः
द्वितीयाजलघटिम् जलघटी जलघटीः
तृतीयाजलघट्या जलघटिभ्याम् जलघटिभिः
चतुर्थीजलघट्यै जलघटये जलघटिभ्याम् जलघटिभ्यः
पञ्चमीजलघट्याः जलघटेः जलघटिभ्याम् जलघटिभ्यः
षष्ठीजलघट्याः जलघटेः जलघट्योः जलघटीनाम्
सप्तमीजलघट्याम् जलघटौ जलघट्योः जलघटिषु

समास जलघटि

अव्यय ॰जलघटि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria