सुबन्तावली ?जलधिसम्भवा

Roma

स्त्रीएकद्विबहु
प्रथमाजलधिसम्भवा जलधिसम्भवे जलधिसम्भवाः
सम्बोधनम्जलधिसम्भवे जलधिसम्भवे जलधिसम्भवाः
द्वितीयाजलधिसम्भवाम् जलधिसम्भवे जलधिसम्भवाः
तृतीयाजलधिसम्भवया जलधिसम्भवाभ्याम् जलधिसम्भवाभिः
चतुर्थीजलधिसम्भवायै जलधिसम्भवाभ्याम् जलधिसम्भवाभ्यः
पञ्चमीजलधिसम्भवायाः जलधिसम्भवाभ्याम् जलधिसम्भवाभ्यः
षष्ठीजलधिसम्भवायाः जलधिसम्भवयोः जलधिसम्भवानाम्
सप्तमीजलधिसम्भवायाम् जलधिसम्भवयोः जलधिसम्भवासु

अव्यय ॰जलधिसम्भवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria