सुबन्तावली ?जलदकाल

Roma

पुमान्एकद्विबहु
प्रथमाजलदकालः जलदकालौ जलदकालाः
सम्बोधनम्जलदकाल जलदकालौ जलदकालाः
द्वितीयाजलदकालम् जलदकालौ जलदकालान्
तृतीयाजलदकालेन जलदकालाभ्याम् जलदकालैः जलदकालेभिः
चतुर्थीजलदकालाय जलदकालाभ्याम् जलदकालेभ्यः
पञ्चमीजलदकालात् जलदकालाभ्याम् जलदकालेभ्यः
षष्ठीजलदकालस्य जलदकालयोः जलदकालानाम्
सप्तमीजलदकाले जलदकालयोः जलदकालेषु

समास जलदकाल

अव्यय ॰जलदकालम् ॰जलदकालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria