सुबन्तावली ?जलन्धम

Roma

पुमान्एकद्विबहु
प्रथमाजलन्धमः जलन्धमौ जलन्धमाः
सम्बोधनम्जलन्धम जलन्धमौ जलन्धमाः
द्वितीयाजलन्धमम् जलन्धमौ जलन्धमान्
तृतीयाजलन्धमेन जलन्धमाभ्याम् जलन्धमैः जलन्धमेभिः
चतुर्थीजलन्धमाय जलन्धमाभ्याम् जलन्धमेभ्यः
पञ्चमीजलन्धमात् जलन्धमाभ्याम् जलन्धमेभ्यः
षष्ठीजलन्धमस्य जलन्धमयोः जलन्धमानाम्
सप्तमीजलन्धमे जलन्धमयोः जलन्धमेषु

समास जलन्धम

अव्यय ॰जलन्धमम् ॰जलन्धमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria