Declension table of ?jajyāna

Deva

NeuterSingularDualPlural
Nominativejajyānam jajyāne jajyānāni
Vocativejajyāna jajyāne jajyānāni
Accusativejajyānam jajyāne jajyānāni
Instrumentaljajyānena jajyānābhyām jajyānaiḥ
Dativejajyānāya jajyānābhyām jajyānebhyaḥ
Ablativejajyānāt jajyānābhyām jajyānebhyaḥ
Genitivejajyānasya jajyānayoḥ jajyānānām
Locativejajyāne jajyānayoḥ jajyāneṣu

Compound jajyāna -

Adverb -jajyānam -jajyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria