Declension table of ?jajarjhāna

Deva

MasculineSingularDualPlural
Nominativejajarjhānaḥ jajarjhānau jajarjhānāḥ
Vocativejajarjhāna jajarjhānau jajarjhānāḥ
Accusativejajarjhānam jajarjhānau jajarjhānān
Instrumentaljajarjhānena jajarjhānābhyām jajarjhānaiḥ jajarjhānebhiḥ
Dativejajarjhānāya jajarjhānābhyām jajarjhānebhyaḥ
Ablativejajarjhānāt jajarjhānābhyām jajarjhānebhyaḥ
Genitivejajarjhānasya jajarjhānayoḥ jajarjhānānām
Locativejajarjhāne jajarjhānayoḥ jajarjhāneṣu

Compound jajarjhāna -

Adverb -jajarjhānam -jajarjhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria