Declension table of ?jajarcāna

Deva

MasculineSingularDualPlural
Nominativejajarcānaḥ jajarcānau jajarcānāḥ
Vocativejajarcāna jajarcānau jajarcānāḥ
Accusativejajarcānam jajarcānau jajarcānān
Instrumentaljajarcānena jajarcānābhyām jajarcānaiḥ jajarcānebhiḥ
Dativejajarcānāya jajarcānābhyām jajarcānebhyaḥ
Ablativejajarcānāt jajarcānābhyām jajarcānebhyaḥ
Genitivejajarcānasya jajarcānayoḥ jajarcānānām
Locativejajarcāne jajarcānayoḥ jajarcāneṣu

Compound jajarcāna -

Adverb -jajarcānam -jajarcānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria