Declension table of ?jahiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejahiṣyamāṇā jahiṣyamāṇe jahiṣyamāṇāḥ
Vocativejahiṣyamāṇe jahiṣyamāṇe jahiṣyamāṇāḥ
Accusativejahiṣyamāṇām jahiṣyamāṇe jahiṣyamāṇāḥ
Instrumentaljahiṣyamāṇayā jahiṣyamāṇābhyām jahiṣyamāṇābhiḥ
Dativejahiṣyamāṇāyai jahiṣyamāṇābhyām jahiṣyamāṇābhyaḥ
Ablativejahiṣyamāṇāyāḥ jahiṣyamāṇābhyām jahiṣyamāṇābhyaḥ
Genitivejahiṣyamāṇāyāḥ jahiṣyamāṇayoḥ jahiṣyamāṇānām
Locativejahiṣyamāṇāyām jahiṣyamāṇayoḥ jahiṣyamāṇāsu

Adverb -jahiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria