Declension table of ?jahiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejahiṣyamāṇaḥ jahiṣyamāṇau jahiṣyamāṇāḥ
Vocativejahiṣyamāṇa jahiṣyamāṇau jahiṣyamāṇāḥ
Accusativejahiṣyamāṇam jahiṣyamāṇau jahiṣyamāṇān
Instrumentaljahiṣyamāṇena jahiṣyamāṇābhyām jahiṣyamāṇaiḥ jahiṣyamāṇebhiḥ
Dativejahiṣyamāṇāya jahiṣyamāṇābhyām jahiṣyamāṇebhyaḥ
Ablativejahiṣyamāṇāt jahiṣyamāṇābhyām jahiṣyamāṇebhyaḥ
Genitivejahiṣyamāṇasya jahiṣyamāṇayoḥ jahiṣyamāṇānām
Locativejahiṣyamāṇe jahiṣyamāṇayoḥ jahiṣyamāṇeṣu

Compound jahiṣyamāṇa -

Adverb -jahiṣyamāṇam -jahiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria