Declension table of ?jahammāna

Deva

MasculineSingularDualPlural
Nominativejahammānaḥ jahammānau jahammānāḥ
Vocativejahammāna jahammānau jahammānāḥ
Accusativejahammānam jahammānau jahammānān
Instrumentaljahammānena jahammānābhyām jahammānaiḥ jahammānebhiḥ
Dativejahammānāya jahammānābhyām jahammānebhyaḥ
Ablativejahammānāt jahammānābhyām jahammānebhyaḥ
Genitivejahammānasya jahammānayoḥ jahammānānām
Locativejahammāne jahammānayoḥ jahammāneṣu

Compound jahammāna -

Adverb -jahammānam -jahammānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria