Declension table of ?jagranthuṣī

Deva

FeminineSingularDualPlural
Nominativejagranthuṣī jagranthuṣyau jagranthuṣyaḥ
Vocativejagranthuṣi jagranthuṣyau jagranthuṣyaḥ
Accusativejagranthuṣīm jagranthuṣyau jagranthuṣīḥ
Instrumentaljagranthuṣyā jagranthuṣībhyām jagranthuṣībhiḥ
Dativejagranthuṣyai jagranthuṣībhyām jagranthuṣībhyaḥ
Ablativejagranthuṣyāḥ jagranthuṣībhyām jagranthuṣībhyaḥ
Genitivejagranthuṣyāḥ jagranthuṣyoḥ jagranthuṣīṇām
Locativejagranthuṣyām jagranthuṣyoḥ jagranthuṣīṣu

Compound jagranthuṣi - jagranthuṣī -

Adverb -jagranthuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria