सुबन्तावली ?जगतीपतिकन्यका

Roma

स्त्रीएकद्विबहु
प्रथमाजगतीपतिकन्यका जगतीपतिकन्यके जगतीपतिकन्यकाः
सम्बोधनम्जगतीपतिकन्यके जगतीपतिकन्यके जगतीपतिकन्यकाः
द्वितीयाजगतीपतिकन्यकाम् जगतीपतिकन्यके जगतीपतिकन्यकाः
तृतीयाजगतीपतिकन्यकया जगतीपतिकन्यकाभ्याम् जगतीपतिकन्यकाभिः
चतुर्थीजगतीपतिकन्यकायै जगतीपतिकन्यकाभ्याम् जगतीपतिकन्यकाभ्यः
पञ्चमीजगतीपतिकन्यकायाः जगतीपतिकन्यकाभ्याम् जगतीपतिकन्यकाभ्यः
षष्ठीजगतीपतिकन्यकायाः जगतीपतिकन्यकयोः जगतीपतिकन्यकानाम्
सप्तमीजगतीपतिकन्यकायाम् जगतीपतिकन्यकयोः जगतीपतिकन्यकासु

अव्यय ॰जगतीपतिकन्यकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria