सुबन्तावली ?जगन्नाथवल्लभनाटक

Roma

नपुंसकम्एकद्विबहु
प्रथमाजगन्नाथवल्लभनाटकम् जगन्नाथवल्लभनाटके जगन्नाथवल्लभनाटकानि
सम्बोधनम्जगन्नाथवल्लभनाटक जगन्नाथवल्लभनाटके जगन्नाथवल्लभनाटकानि
द्वितीयाजगन्नाथवल्लभनाटकम् जगन्नाथवल्लभनाटके जगन्नाथवल्लभनाटकानि
तृतीयाजगन्नाथवल्लभनाटकेन जगन्नाथवल्लभनाटकाभ्याम् जगन्नाथवल्लभनाटकैः
चतुर्थीजगन्नाथवल्लभनाटकाय जगन्नाथवल्लभनाटकाभ्याम् जगन्नाथवल्लभनाटकेभ्यः
पञ्चमीजगन्नाथवल्लभनाटकात् जगन्नाथवल्लभनाटकाभ्याम् जगन्नाथवल्लभनाटकेभ्यः
षष्ठीजगन्नाथवल्लभनाटकस्य जगन्नाथवल्लभनाटकयोः जगन्नाथवल्लभनाटकानाम्
सप्तमीजगन्नाथवल्लभनाटके जगन्नाथवल्लभनाटकयोः जगन्नाथवल्लभनाटकेषु

समास जगन्नाथवल्लभनाटक

अव्यय ॰जगन्नाथवल्लभनाटकम् ॰जगन्नाथवल्लभनाटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria