Declension table of ?jagādhānā

Deva

FeminineSingularDualPlural
Nominativejagādhānā jagādhāne jagādhānāḥ
Vocativejagādhāne jagādhāne jagādhānāḥ
Accusativejagādhānām jagādhāne jagādhānāḥ
Instrumentaljagādhānayā jagādhānābhyām jagādhānābhiḥ
Dativejagādhānāyai jagādhānābhyām jagādhānābhyaḥ
Ablativejagādhānāyāḥ jagādhānābhyām jagādhānābhyaḥ
Genitivejagādhānāyāḥ jagādhānayoḥ jagādhānānām
Locativejagādhānāyām jagādhānayoḥ jagādhānāsu

Adverb -jagādhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria