सुबन्तावली ?जातिस्मरह्रद

Roma

पुमान्एकद्विबहु
प्रथमाजातिस्मरह्रदः जातिस्मरह्रदौ जातिस्मरह्रदाः
सम्बोधनम्जातिस्मरह्रद जातिस्मरह्रदौ जातिस्मरह्रदाः
द्वितीयाजातिस्मरह्रदम् जातिस्मरह्रदौ जातिस्मरह्रदान्
तृतीयाजातिस्मरह्रदेन जातिस्मरह्रदाभ्याम् जातिस्मरह्रदैः जातिस्मरह्रदेभिः
चतुर्थीजातिस्मरह्रदाय जातिस्मरह्रदाभ्याम् जातिस्मरह्रदेभ्यः
पञ्चमीजातिस्मरह्रदात् जातिस्मरह्रदाभ्याम् जातिस्मरह्रदेभ्यः
षष्ठीजातिस्मरह्रदस्य जातिस्मरह्रदयोः जातिस्मरह्रदानाम्
सप्तमीजातिस्मरह्रदे जातिस्मरह्रदयोः जातिस्मरह्रदेषु

समास जातिस्मरह्रद

अव्यय ॰जातिस्मरह्रदम् ॰जातिस्मरह्रदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria