सुबन्तावली ?जातकलक्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमाजातकलक्षणम् जातकलक्षणे जातकलक्षणानि
सम्बोधनम्जातकलक्षण जातकलक्षणे जातकलक्षणानि
द्वितीयाजातकलक्षणम् जातकलक्षणे जातकलक्षणानि
तृतीयाजातकलक्षणेन जातकलक्षणाभ्याम् जातकलक्षणैः
चतुर्थीजातकलक्षणाय जातकलक्षणाभ्याम् जातकलक्षणेभ्यः
पञ्चमीजातकलक्षणात् जातकलक्षणाभ्याम् जातकलक्षणेभ्यः
षष्ठीजातकलक्षणस्य जातकलक्षणयोः जातकलक्षणानाम्
सप्तमीजातकलक्षणे जातकलक्षणयोः जातकलक्षणेषु

समास जातकलक्षण

अव्यय ॰जातकलक्षणम् ॰जातकलक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria