Declension table of ?jāgarayiṣyantī

Deva

FeminineSingularDualPlural
Nominativejāgarayiṣyantī jāgarayiṣyantyau jāgarayiṣyantyaḥ
Vocativejāgarayiṣyanti jāgarayiṣyantyau jāgarayiṣyantyaḥ
Accusativejāgarayiṣyantīm jāgarayiṣyantyau jāgarayiṣyantīḥ
Instrumentaljāgarayiṣyantyā jāgarayiṣyantībhyām jāgarayiṣyantībhiḥ
Dativejāgarayiṣyantyai jāgarayiṣyantībhyām jāgarayiṣyantībhyaḥ
Ablativejāgarayiṣyantyāḥ jāgarayiṣyantībhyām jāgarayiṣyantībhyaḥ
Genitivejāgarayiṣyantyāḥ jāgarayiṣyantyoḥ jāgarayiṣyantīnām
Locativejāgarayiṣyantyām jāgarayiṣyantyoḥ jāgarayiṣyantīṣu

Compound jāgarayiṣyanti - jāgarayiṣyantī -

Adverb -jāgarayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria