सुबन्तावली ?जाष्कमद

Roma

पुमान्एकद्विबहु
प्रथमाजाष्कमदः जाष्कमदौ जाष्कमदाः
सम्बोधनम्जाष्कमद जाष्कमदौ जाष्कमदाः
द्वितीयाजाष्कमदम् जाष्कमदौ जाष्कमदान्
तृतीयाजाष्कमदेन जाष्कमदाभ्याम् जाष्कमदैः जाष्कमदेभिः
चतुर्थीजाष्कमदाय जाष्कमदाभ्याम् जाष्कमदेभ्यः
पञ्चमीजाष्कमदात् जाष्कमदाभ्याम् जाष्कमदेभ्यः
षष्ठीजाष्कमदस्य जाष्कमदयोः जाष्कमदानाम्
सप्तमीजाष्कमदे जाष्कमदयोः जाष्कमदेषु

समास जाष्कमद

अव्यय ॰जाष्कमदम् ॰जाष्कमदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria