Declension table of ?jñīpsyamānā

Deva

FeminineSingularDualPlural
Nominativejñīpsyamānā jñīpsyamāne jñīpsyamānāḥ
Vocativejñīpsyamāne jñīpsyamāne jñīpsyamānāḥ
Accusativejñīpsyamānām jñīpsyamāne jñīpsyamānāḥ
Instrumentaljñīpsyamānayā jñīpsyamānābhyām jñīpsyamānābhiḥ
Dativejñīpsyamānāyai jñīpsyamānābhyām jñīpsyamānābhyaḥ
Ablativejñīpsyamānāyāḥ jñīpsyamānābhyām jñīpsyamānābhyaḥ
Genitivejñīpsyamānāyāḥ jñīpsyamānayoḥ jñīpsyamānānām
Locativejñīpsyamānāyām jñīpsyamānayoḥ jñīpsyamānāsu

Adverb -jñīpsyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria