Declension table of ?jñīpsyamāna

Deva

MasculineSingularDualPlural
Nominativejñīpsyamānaḥ jñīpsyamānau jñīpsyamānāḥ
Vocativejñīpsyamāna jñīpsyamānau jñīpsyamānāḥ
Accusativejñīpsyamānam jñīpsyamānau jñīpsyamānān
Instrumentaljñīpsyamānena jñīpsyamānābhyām jñīpsyamānaiḥ jñīpsyamānebhiḥ
Dativejñīpsyamānāya jñīpsyamānābhyām jñīpsyamānebhyaḥ
Ablativejñīpsyamānāt jñīpsyamānābhyām jñīpsyamānebhyaḥ
Genitivejñīpsyamānasya jñīpsyamānayoḥ jñīpsyamānānām
Locativejñīpsyamāne jñīpsyamānayoḥ jñīpsyamāneṣu

Compound jñīpsyamāna -

Adverb -jñīpsyamānam -jñīpsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria