Declension table of ?jñīpsita

Deva

MasculineSingularDualPlural
Nominativejñīpsitaḥ jñīpsitau jñīpsitāḥ
Vocativejñīpsita jñīpsitau jñīpsitāḥ
Accusativejñīpsitam jñīpsitau jñīpsitān
Instrumentaljñīpsitena jñīpsitābhyām jñīpsitaiḥ jñīpsitebhiḥ
Dativejñīpsitāya jñīpsitābhyām jñīpsitebhyaḥ
Ablativejñīpsitāt jñīpsitābhyām jñīpsitebhyaḥ
Genitivejñīpsitasya jñīpsitayoḥ jñīpsitānām
Locativejñīpsite jñīpsitayoḥ jñīpsiteṣu

Compound jñīpsita -

Adverb -jñīpsitam -jñīpsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria