Declension table of ?jñīpsat

Deva

NeuterSingularDualPlural
Nominativejñīpsat jñīpsantī jñīpsatī jñīpsanti
Vocativejñīpsat jñīpsantī jñīpsatī jñīpsanti
Accusativejñīpsat jñīpsantī jñīpsatī jñīpsanti
Instrumentaljñīpsatā jñīpsadbhyām jñīpsadbhiḥ
Dativejñīpsate jñīpsadbhyām jñīpsadbhyaḥ
Ablativejñīpsataḥ jñīpsadbhyām jñīpsadbhyaḥ
Genitivejñīpsataḥ jñīpsatoḥ jñīpsatām
Locativejñīpsati jñīpsatoḥ jñīpsatsu

Adverb -jñīpsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria