Declension table of ?jñīpsat

Deva

MasculineSingularDualPlural
Nominativejñīpsan jñīpsantau jñīpsantaḥ
Vocativejñīpsan jñīpsantau jñīpsantaḥ
Accusativejñīpsantam jñīpsantau jñīpsataḥ
Instrumentaljñīpsatā jñīpsadbhyām jñīpsadbhiḥ
Dativejñīpsate jñīpsadbhyām jñīpsadbhyaḥ
Ablativejñīpsataḥ jñīpsadbhyām jñīpsadbhyaḥ
Genitivejñīpsataḥ jñīpsatoḥ jñīpsatām
Locativejñīpsati jñīpsatoḥ jñīpsatsu

Compound jñīpsat -

Adverb -jñīpsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria