Declension table of ?jñapayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejñapayiṣyamāṇam jñapayiṣyamāṇe jñapayiṣyamāṇāni
Vocativejñapayiṣyamāṇa jñapayiṣyamāṇe jñapayiṣyamāṇāni
Accusativejñapayiṣyamāṇam jñapayiṣyamāṇe jñapayiṣyamāṇāni
Instrumentaljñapayiṣyamāṇena jñapayiṣyamāṇābhyām jñapayiṣyamāṇaiḥ
Dativejñapayiṣyamāṇāya jñapayiṣyamāṇābhyām jñapayiṣyamāṇebhyaḥ
Ablativejñapayiṣyamāṇāt jñapayiṣyamāṇābhyām jñapayiṣyamāṇebhyaḥ
Genitivejñapayiṣyamāṇasya jñapayiṣyamāṇayoḥ jñapayiṣyamāṇānām
Locativejñapayiṣyamāṇe jñapayiṣyamāṇayoḥ jñapayiṣyamāṇeṣu

Compound jñapayiṣyamāṇa -

Adverb -jñapayiṣyamāṇam -jñapayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria